No edit permissions for Čeština
Text 93
ihā śuni’ mahāprabhu ati baḍa raṅgī
tāṅhāra hṛdaya jāni’ kahe kari’ bhaṅgī
ihā śuni' – když to slyšel; mahāprabhu – Caitanya Mahāprabhu; ati – velice; baḍa – mnoho; raṅgī – legrační; tāṅhāra – jeho; hṛdaya – srdce; jāni' – znající; kahe – říká; kari' – činící; bhaṅgī – náznak.
Śrī Caitanya Mahāprabhu znal paṇḍitovo srdce, a když ho vyslechl, žertovnĕ odpovĕdĕl.