No edit permissions for Čeština
Text 48
vraja-vadhū-gaṇera ei bhāva niravadhi
tāra madhye śrī-rādhāya bhāvera avadhi
vraja-vadhū-gaṇera – mladých manželek z Vradži; ei – tato; bhāva – nálada; niravadhi – bezmezná; tāra madhye – mezi nimi; śrī-rādhāya – u Śrīmatī Rādhārāṇī; bhāvera – této nálady; avadhi – nejvyšší míra.
Tato nálada nezná u dívek z Vradži hranic, ale mezi nimi svoji dokonalost nachází u Śrī Rādhy.