No edit permissions for Čeština
Text 98
rādhā-kṛṣṇa aiche sadā eka-i svarūpa
līlā-rasa āsvādite dhare dui-rūpa
rādhā-kṛṣṇa – Rādhā a Kṛṣṇa; aiche – takto; sadā – vždy; eka-i – jedna; svarūpa – povaha; līlā-rasa – nálady dané zábavy; āsvādite – vychutnávat; dhare – projevili; dui-rūpa – dvĕ podoby.
Rādhā a Pán Kṛṣṇa jsou tedy jeden, ale přijali dvĕ podoby, aby si užívali nálad svých zábav.