No edit permissions for Čeština
Text 7
mahā-viṣṇu sṛṣṭi karena jagad-ādi kārya
tāṅra avatāra sākṣāt advaita ācārya
mahā-viṣṇu – původní Viṣṇu; sṛṣṭi – stvoření; karena – činí; jagat-ādi – hmotný svĕt; kārya – činnost; tāṅra – Jeho; avatāra – inkarnace; sākṣāt – přímo; advaita ācārya – Prabhu Advaita Ācārya.
Mahā-Viṣṇu zajišťuje stvoření vesmírů a Śrī Advaita Ācārya je Jeho přímou inkarnací.