No edit permissions for Čeština

Text 66

saba bhakta karena mahāprabhura nimantraṇa
sarva-bhakte kahena prabhu madhura vacana

saba bhakta – všichni oddaní; karena mahāprabhura nimantraṇa – zvou Śrī Caitanyu Mahāprabhua na obĕd; sarva-bhakte – se všemi oddanými; kahena – mluví; prabhu – Śrī Caitanya Mahāprabhu; madhura vacana – sladká slova.

Všichni oddaní z Bengálska pravidelnĕ zvali Śrī Caitanyu Mahāprabhua na obĕd a Pán s nimi sladce hovořil.

« Previous Next »