No edit permissions for Čeština

Text 92

rāmānanda-rāya tabe prabhure vasāilā
vījanādi kari’ prabhura śrama ghucāilā

rāmānanda-rāya – Rāmānanda Rāya; tabe – tehdy; prabhure – Śrī Caitanyu Mahāprabhua; vasāilā – přimĕl posadit se; vījana-ādi kari' – ovívající a tak dále; prabhura – Śrī Caitanyi Mahāprabhua; śrama – únavu; ghucāilā – zahnal.

Rāmānanda Rāya tehdy Pána usadil a ovíváním zahnal Jeho únavu.

« Previous Next »