No edit permissions for Čeština

Text 100

svarūpa-rāmānanda gāya,prabhu nāce, sukha pāya,
ei-mate prātaḥ-kāla haila
svarūpa-rāmānanda-rāya,
kari nānā upāya,
mahāprabhura bāhya-sphūrti kaila

svarūpa-rāmānanda gāya – Svarūpa Dāmodara Gosvāmī a Rāmānanda Rāya zpívají; prabhu nāce – Pán Śrī Caitanya Mahāprabhu tančí; sukha pāya – zakouší štĕstí; ei-mate – takto; prātaḥ-kāla haila – přišlo ráno; svarūpa-rāmānanda-rāya – Svarūpa Dāmodara Gosvāmī i Rāmānanda Rāya; kari – vymýšlející; nānā – různé; upāya – způsoby; mahāprabhura – Śrī Caitanyi Mahāprabhua; bāhya-sphūrti kaila – probudili vnĕjší vĕdomí.

Svarūpa Dāmodara i Rāmānanda Rāya Pánu zpívali a On tančil a užíval si štĕstí, dokud nenastalo ráno. Tehdy tito dva Pánovi společníci vymysleli plán, jak Ho přivést k vnĕjšímu vĕdomí.

« Previous Next »