No edit permissions for Čeština
Text 107
varṣāra cāri-māsa rahilā saba nija bhakta-gaṇe
sabā-saṅge prabhu milāilā sanātane
varṣāra cāri-māsa – čtyři mĕsíce období dešťů; rahilā – zůstali; saba – všichni; nija bhakta-gaṇe – oddaní Śrī Caitanyi Mahāprabhua; sabā-saṅge – se všemi; prabhu – Śrī Caitanya Mahāprabhu; milāilā – seznámil; sanātane – Sanātanu.
Pánovi oddaní z Bengálska zůstali v Džagannáth Purí po čtyři mĕsíce období dešťů a Pán Śrī Caitanya Mahāprabhu jim všem Sanātanu Gosvāmīho představil.