No edit permissions for Čeština

Text 239

śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa

śrī-rūpa – Śrīly Rūpy Gosvāmīho; raghunātha – Śrīly Raghunātha dāse Gosvāmīho; pade – u lotosových nohou; yāra – jehož; āśa – očekávání; caitanya-caritāmṛta – knihu jménem Caitanya-caritāmṛta; kahe – popisuje; kṛṣṇa-dāsa – Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī.

Já, Kṛṣṇadāsa, kráčím ve stopách Śrī Rūpy a Śrī Raghunātha a vyprávím Śrī Caitanya-caritāmṛtu. A protože vždy toužím po jejich milosti, modlím se u jejich lotosových nohou.

Takto končí Bhaktivedantovy výklady ke čtvrté kapitole Antya-līly Śrī Caitanya-caritāmṛty, pojednávající o tom, jak Sanātana Gosvāmī pobýval s Pánem v Džagannáth Purí.

« Previous