No edit permissions for Čeština

Text 263

ācāryo yadunandanaḥ su-madhuraḥ śrī-vāsudeva-priyas
tac-chiṣyo raghunātha ity adhiguṇaḥ prāṇādhiko mādṛśām
śrī-caitanya-kṛpātireka-satata-snigdhaḥ svarūpānugo
vairāgyaika-nidhir na kasya vidito nīlācale tiṣṭhatām

ācāryaḥ yadunandanaḥ – Yadunandana Ācārya; su-madhuraḥ – velmi pĕkného chování; śrī-vāsudeva-priyaḥ – nesmírnĕ drahý Śrī Vāsudevovi Dattovi Ṭhākurovi; tat-śiṣyaḥ – jeho žák; raghunāthaḥ – Raghunātha dāsa; iti – takto; adhiguṇaḥ – tak způsobilý; prāṇa-adhikaḥ – dražší než vlastní život; mādṛśām – všech oddaných Śrī Caitanyi Mahāprabhua, jako jsem já; śrī-caitanya-kṛpā – díky milosti Śrī Caitanyi Mahāprabhua; atireka – spousty; satata-snigdhaḥ – vždy příjemný; svarūpa-anugaḥ – kráčející ve stopách Svarūpy Dāmodara; vairāgya – odříkání; eka-nidhiḥ – oceán; na – ne; kasya – kým; viditaḥ – známý; nīlācale – v Džagannáth Purí; tiṣṭhatām – z tĕch, kdo pobývali.

„Raghunātha dāsa je žákem Yadunandany Ācāryi, který je šlechetný a nesmírnĕ drahý Vāsudevovi Dattovi z Káňčanapallí. Raghunātha dāsa je nám všem oddaným Śrī Caitanyi Mahāprabhua díky svým transcendentálním vlastnostem dražší než vlastní život. Je vždy milovaný, protože od Śrī Caitanyi Mahāprabhua dostal ohromnou milost. Tento velmi drahý následovník Svarūpy Dāmodara Gosvāmīho je oceánem odříkání a je živým, mimořádným příkladem pro stav odříkání. Kdo z obyvatel Níláčaly (Džagannáth Purí) by ho dobře neznal?“

Tento verš pochází ze Śrī Caitanya-candrodaya-nāṭaky (10.3) od Kavi-karṇapūry.

« Previous Next »