No edit permissions for Čeština

Text 3-4

nīlādri-gamana, jagannātha-daraśana
sārvabhauma bhaṭṭācārya-prabhura milana

e saba līlā prabhura dāsa vṛndāvana
vistāri’ kariyāchena uttama varṇana

nīlādri-gamana – cesta do Džagannáth Purí; jagannātha-daraśana – návštĕva chrámu Pána Jagannātha; sārvabhauma bhaṭṭācārya – se Sārvabhaumou Bhaṭṭācāryou; prabhura – Pána; milana – setkání; e saba – všechny tyto; līlā – zábavy; prabhura – Pána; dāsa vṛndāvana – Vṛndāvana dāsa Ṭhākura; vistāri' – rozvádĕjící; kariyāchena – učinil; uttama – velmi pĕkný; varṇana – popis.

Pán šel do Džagannáth Purí a tam navštívil chrám Pána Jagannātha. Setkal se také se Sārvabhaumou Bhaṭṭācāryou. Všechny tyto zábavy velmi obšírnĕ popsal Vṛndāvana dāsa Ṭhākura ve své knize Caitanya-bhāgavata.

« Previous Next »