No edit permissions for Čeština
Text 68
aṅgīkāra kari’ prabhu tāṅhāra vacana
tāṅre vidāya dite tāṅre kaila āliṅgana
aṅgīkāra kari' – přijímající tento návrh; prabhu – Pán Caitanya Mahāprabhu; tāṅhāra – jeho (Sārvabhaumy Bhaṭṭācāryi); vacana – žádost; tāṅre – jemu; vidāya dite – na rozloučenou; tāṅre – jeho; kaila – učinil; āliṅgana – objetí.
Pán Caitanya Mahāprabhu přijal žádost Sārvabhaumy Bhaṭṭācāryi, aby se setkal s Rāmānandou Rāyem, a na rozloučenou ho objal.