No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
vilokya dūṣitāṁ kṛṣṇāṁ
kṛṣṇaḥ kṛṣṇāhinā vibhuḥ
tasyā viśuddhim anvicchan
sarpaṁ tam udavāsayat

śrī-śukaḥ uvāca  —  Śrī Śukadeva Gosvāmī pravil; vilokya  —  když vidĕl; dūṣitām  —  znečištĕnou; kṛṣṇām  —  řeku Yamunu; kṛṣṇaḥ  —  Pán Śrī Kṛṣṇa; kṛṣṇa-ahinā  —  černým hadem; vibhuḥ  —  všemocný Pán; tasyāḥ  —  řeky; viśuddhim  —  očištĕní; anvicchan  —  přející si; sarpam  —  hada; tam  —  toho; udavāsayat  —  poslal pryč.

Śukadeva Gosvāmī pravil: Když Pán Śrī Kṛṣṇa, Nejvyšší Osobnost Božství, vidĕl, že řeku Yamunu znečistil černý had Kāliya, přál si ji očistit, a proto z ní hada vyhnal.

« Previous Next »