No edit permissions for Čeština

SLOKA 12

āyudhāni ca divyāni
purāṇāni yadṛcchayā
dṛṣṭvā tāni hṛṣīkeśaḥ
saṅkarṣaṇam athābravīt

āyudhāni  —  zbranĕ; ca  —  a; divyāni  —  božské; purāṇāni  —  starodávné; yadṛcchayā  —  samy od sebe; dṛṣṭvā  —  když vidĕl; tāni  —  je; hṛṣīkeśaḥ  —  Pán Kṛṣṇa; saṅkarṣaṇam  —  k Pánu Balarāmovi; atha  —  potom; abravīt  —  promluvil.

Samy od sebe se před Pánem objevily také Jeho vĕčné božské zbranĕ. Jakmile je Śrī Kṛṣṇa, Pán smyslů, uvidĕl, oslovil Pána Saṅkarṣaṇa.

« Previous Next »