No edit permissions for Čeština

SLOKA 21

śrī-bādarāyaṇir uvāca
rājāsīd bhīṣmako nāma
vidarbhādhipatir mahān
tasya pancābhavan putrāḥ
kanyaikā ca varānanā

śrī-bādarāyaṇiḥ  —  Śrī Bādarāyaṇi (Śukadeva, syn Badarāyaṇy Veda-vyāsy); uvāca  —  pravil; rājā  —  král; āsīt  —  byl; bhīṣmakaḥ nāma  —  jménem Bhīṣmaka; vidarbha-adhipatiḥ  —  vládce království Vidarbha; mahān  —  velký; tasya  —  jeho; pañca  —  pĕt; abhavan  —  bylo; putrāḥ  —  synů; kanyā  —  dcera; ekā  —  jedna; ca  —  a; vara  —  výjimečnĕ krásná; ānanā  —  jejíž tvář.

Śrī Bādarāyaṇi pravil: Král jménem Bhīṣmaka, mocný vládce Vidarbhy, mĕl pĕt synů a jednu dceru s půvabnou tváří.

« Previous Next »