No edit permissions for Čeština

SLOKA 22

bhīṣma-kanyā varārohā
kāṅkṣanty āgamanaṁ hareḥ
pratyāpattim apaśyantī
dvijasyācintayat tadā

bhīṣma-kanyā  —  Bhīṣmakova dcera; vara-ārohā  —  mající rozkošné boky; kāṅkṣantī  —  čekající na; āgamanam  —  příjezd; hareḥ  —  Kṛṣṇův; pratyāpattim  —  návrat; apaśyantī  —  nevidící; dvijasya  —  brāhmaṇy; acintayat  —  uvažovala; tadā  —  potom.

Rozkošná Bhīṣmakova dcera úzkostlivĕ čekala na Kṛṣṇův příjezd, ale když se nevracel brāhmaṇa, uvažovala takto.

« Previous Next »