No edit permissions for Čeština

SLOKA 32

nagnajin nāma kauśalya
āsīd rājāti-dhārmikaḥ
tasya satyābhavat kanyā
devī nāgnajitī nṛpa

nagnajit  —  Nagnajit; nāma  —  jménem; kauśalyaḥ  —  vládce Kośaly (Ayodhyi); āsīt  —  byl; rājā  —  král; ati  —  velmi; dhārmikaḥ  —  zbožný; tasya  —  jeho; satyā  —  Satyā; abhavat  —  byla; kanyā  —  dcera; devī  —  půvabná; nāgnajitī  —  také zvaná Nāgnajitī; nṛpa  —  ó králi.

Ó králi, Nagnajit, velmi zbožný král Kośaly, mĕl půvabnou dceru jménem Satyā neboli Nāgnajitī.

« Previous Next »