No edit permissions for Čeština

SLOKA 58

evaṁ-vidhāny adbhutāni
kṛṣṇasya paramātmanaḥ
vīryāṇy ananta-vīryasya
santy anantāni bhārata

evam-vidhāni  —  takové; adbhutāni  —  podivuhodné; kṛṣṇasya  —  Kṛṣṇy; parama-ātmanaḥ  —  Nejvyšší Duše; vīryāṇi  —  činy; ananta  —  neomezená; vīryasya  —  jehož udatnost; santi  —  jsou; anantāni  —  nekonečné; bhārata  —  ó potomku Bharaty.

Śrī Kṛṣṇa, Nejvyšší Duše, Pán neomezené udatnosti, vykonal bezpočet zábav stejnĕ podivuhodných, jako je tato, ó potomku Bharaty.

« Previous Next »