No edit permissions for Čeština

SLOKA 40

na pradyumno nāniruddho
na rāmo na ca keśavaḥ
yasya śekuḥ paritrātuṁ
ko ’nyas tad-aviteśvaraḥ

na  —  ne; pradyumnaḥ  —  Pradyumna; na  —  ne; aniruddhaḥ  —  Aniruddha; na  —  ne; rāmaḥ  —  Balarāma; na  —  ne; ca  —  také; keśavaḥ  —  Kṛṣṇa; yasya  —  jehož (dĕti); śekuḥ  —  dokázali; paritrātum  —  zachránit; kaḥ  —  kdo; anyaḥ  —  jiný; tat  —  v této situaci; avitā  —  jako ochránce; īśvaraḥ  —  schopný.

„Když ani Pradyumna, Aniruddha, Rāma či Keśava nemohou nĕkoho zachránit, kdo jiný to dokáže?“

« Previous Next »