No edit permissions for English

TEXT 9

sañjaya uvāca
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram

sañjayaḥ uvāca – Sañjaya said; evam – thus; uktvā – saying; tataḥ – thereafter; rājan – O King; mahā-yoga-īśvaraḥ – the most powerful mystic; hariḥ – the Supreme Personality of Godhead, Kṛṣṇa; darśayām āsa – showed; pārthāya – unto Arjuna; paramam – the divine; rūpam aiśvaram – universal form.

Sañjaya said: O King, having spoken thus, the Supreme Lord of all mystic power, the Personality of Godhead, displayed His universal form to Arjuna.

« Previous Next »