No edit permissions for Español
Text 117
prabhura ājñāya nityānanda gauḍe calilā
tāṅra saṅge tina-jana prabhu-ājñāya āilā
prabhura ājñāya—bajo la orden de Śrī Caitanya Mahāprabhu; nityānanda—Śrī Nityānanda; gauḍe—a Bengala; calilā—regresó; tāṅra saṅge—en Su compañía; tina jana—tres hombres; prabhu-ājñāya—bajo la orden del Señor; āilā—fueron.
Por orden de Śrī Caitanya Mahāprabhu, tres devotos acompañaron a Śrī Nityānanda Prabhu cuando volvió a Bengala a predicar.