No edit permissions for Español
Text 123
kevala nīlācale prabhura ye ye bhakta-gaṇa
saṅkṣepe kariye kichu se saba kathana
kevala—solamente; nīlācale—en Jagannātha Purī; prabhura—del Señor; ye ye—todos aquellos; bhakta-gaṇa—devotos; saṅkṣepe—brevemente; kariye—hago; kichu—algunos; se saba—todos aquellos; kathana—narración.
Ahora describiré brevemente a algunos de los devotos de Śrī Caitanya Mahāprabhu de Jagannātha Purī.