No edit permissions for Español
Text 19
vāsudeva gīte kare prabhura varṇane
kāṣṭha-pāṣāṇa drave yāhāra śravaṇe
vāsudeva—Vāsudeva; gīte—mientras cantaba; kare—hace; prabhura—de Nityānanda Prabhu y Śrī Caitanya Mahāprabhu; varṇane—en descripción; kāṣṭha—madera; pāṣāṇa—piedra; drave—derretían; yāhāra—cuyo; śravaṇe—al escuchar.
Cuando Vāsudeva Ghosh dirigía el kīrtana, describiendo a Śrī Caitanya y a Nityānanda, hasta el madero o la piedra se derretían al escucharlo.