No edit permissions for Español
Text 140
yadyapi nirmala rādhāra sat-prema-darpaṇa
tathāpi svacchatā tāra bāḍhe kṣaṇe kṣaṇa
yadyapi—aunque; nirmala—puro; rādhāra—de Śrīmatī Rādhārāṇī; sat-prema—de amor verdadero; darpaṇa—el espejo; tathāpi—aun así; svacchatā—transparencia; tāra—de ése; bāḍhe—aumenta; kṣaṇe kṣaṇa—cada instante.
«Aunque el amor de Rādhā es puro como un espejo, su pureza aumenta a cada instante.