No edit permissions for Español
Text 48
vraja-vadhū-gaṇera ei bhāva niravadhi
tāra madhye śrī-rādhāya bhāvera avadhi
vraja-vadhū-gaṇera—de las jóvenes esposas de Vraja; ei—este; bhāva—sentimiento; niravadhi—sin trabas; tāra madhye—entre ellos; śrī-rādhāya—en Śrīmatī Rādhārāṇī; bhāvera—del sentimiento; avadhi—el más alto límite.
Este sentimiento no tiene trabas en las doncellas de Vraja, pero de entre ellas encuentra su perfección en Śrī Rādhā.