No edit permissions for Español
Text 98
rādhā-kṛṣṇa aiche sadā eka-i svarūpa
līlā-rasa āsvādite dhare dui-rūpa
rādhā-kṛṣṇa—Rādhā y Kṛṣṇa; aiche—de este modo; sadā—siempre; eka-i—na; sva-rūpa—naturaleza; līlā-rasa—las dulzuras de un pasatiempo; āsvādite—saborear; dhare—manifiesta; dui-rūpa—dos formas.
Así pues, Rādhā y Śrī Kṛṣṇa son uno y, sin embargo, han tomado dos formas para disfrutar la dulzura de Sus pasatiempos.