No edit permissions for Español
Text 195
āre āre kṛṣṇadāsa, nā karaha bhaya
vṛndāvane yāha, — tāṅhā sarva labhya haya
āre āre—¡oh!, ¡oh!; kṛṣṇa-dāsa—Kṛṣṇadāsa; nā—no; karaha—hagas; bhaya—temor; vṛndāvane yāha—ve a Vṛndāvana; tāṅhā—allí; sarva—todo; labhya—disponible; haya—es.
«¡Oh, mi querido Kṛṣṇadāsa! No temas. Ve a Vṛndāvana, porque allí lograrás todo».