No edit permissions for Español
Text 22
sei nārāyaṇera mukhya aṅga, — advaita
‘aṅga’-śabde aṁśa kari’ kahe bhāgavata
sei—ese; nārāyaṇera—del Señor Nārāyaṇa; mukhya aṅga—la parte principal; advaita—Advaita Ācārya; aṅga-śabde—por la palabra aṅga; aṁśa kari’—aceptando como una porción plenaria; kahe—dice; bhāgavata—el Śrīmad-Bhāgavatam.
Śrī Advaita es el miembro principal [aṅga] de Nārāyaṇa. El Śrīmad-Bhāgavatam habla de «miembro» [aṅga] como «una porción plenaria» [aṁśa] del Señor.