No edit permissions for Español
Text 7
mahā-viṣṇu sṛṣṭi karena jagad-ādi kārya
tāṅra avatāra sākṣāt advaita ācārya
mahā-viṣṇu—el Viṣṇu original; sṛṣṭi—creación; karena—hace; jagat-ādi—el mundo material; kārya—la ocupación; tāṅra—Su; avatāra—encarnación; sākṣāt—directamente; advaita ācārya—Advaita Ācārya Prabhu.
Mahā-Viṣṇu ejecuta todas las funciones necesarias para la creación de los universos. Śrī Advaita Ācārya es Su encarnación directa.