No edit permissions for Español
Text 70
ācārya-gosāñira śiṣya — cakravartī śivānanda
niravadhi tāṅra citte caitanya-nityānanda
ācārya-gosāñira—de Ācārya Gosāñi; śiṣya—el discípulo; cakravartī śivānanda—Śivānanda Cakravartī; niravadhi—siempre; tāṅra—su; citte—en el corazón; caitanya-nityānanda—están situados Śrī Caitanya y Nityānanda.
Entre los discípulos de Ananta Ācārya estaba Śivānanda Cakravartī, en cuyo corazón vivían constantemente Śrī Caitanya y Nityānanda.