No edit permissions for Español
Text 106
madhye madhye mahāprabhura karena nimantraṇa
ghara-bhāta karena, āra vividha vyañjana
madhye madhye—cada cierto tiempo; mahāprabhura—a Śrī Caitanya Mahāprabhu; karena nimantraṇa—hace invitaciones; ghara-bhāta karena—cocina arroz en casa; āra—y; vividha vyañjana—varios tipos de hortalizas estofadas.
Cada cierto tiempo, cocinaba arroz con hortalizas estofadas e invitaba a Śrī Caitanya Mahāprabhu a su casa.