Text 139
śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa
śrī-rūpa—Śrīla Rūpa Gosvāmī; raghunātha—Śrīla Raghunātha dāsa Gosvāmī; pade—a los pies de loto; yāra—cuyos; āśa—expectativa; caitanya-caritāmṛta—el libro titulado Caitanya-caritāmṛta; kahe—narra; kṛṣṇa dāsa—Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī.
Orando a los pies de loto de Śrī Rūpa y Śrī Raghunātha, siempre deseando su misericordia, yo, Kṛṣṇadāsa, narro el Śrī Caitanya-caritāmṛta, siguiendo sus pasos.
Así terminan los significados de Bhaktivedanta correspondientes al Capítulo Trece del Antya-līlā del Śrī Caitanya-caritāmṛta, que trata de la visita de Jagadānanda Paṇḍita a Vṛndāvana, del episodio en que el Señor escuchó la canción de la deva-dāsī, y del logro del amor por Kṛṣṇa por parte de Raghunātha Bhaṭṭa Gosvāmī.