No edit permissions for Español
Text 50
‘mukunda sarasvatī’ nāma sannyāsī mahājane
eka bahirvāsa teṅho dila sanātane
mukunda sarasvatī—Mukunda Sarasvatī; nāma—llamado; sannyāsī—un sannyāsī; mahā-jane—una gran personalidad; eka—una; bahirvāsa—prenda de vestir; teṅho—él; dila—dio; sanātane—a Sanātana Gosvāmī.
Anteriormente, un gran sannyāsī llamado Mukunda Sarasvatī había dado a Sanātana Gosvāmī una prenda de vestir.