No edit permissions for Español
Text 13
uddhava-darśane yaiche rādhāra vilāpa
krame krame haila prabhura se unmāda-vilāpa
uddhava-darśane—por ver a Uddhava; yaiche—como; rādhāra—de Śrīmatī Rādhārāṇī; vilāpa—lamentación; krame krame—poco a poco; haila—fue; prabhura—de Śrī Caitanya Mahāprabhu; se—esa; unmāda-vilāpa—lamentación en la locura.
Poco a poco, la lamentación de Śrīmatī Rādhārāṇī cuando Uddhava visitó Vṛndāvana pasó a ser un rasgo de la locura trascendental de Śrī Caitanya Mahāprabhu.