No edit permissions for Español
Text 17
eka-dina mahāprabhu kariyāchena śayana
kṛṣṇa rāsa-līlā kare, — dekhilā svapana
eka-dina—un día; mahāprabhu—Śrī Caitanya Mahāprabhu; kariyāchena śayana—estaba descansando; kṛṣṇa—el Señor Kṛṣṇa; rāsa-līlā kare—y lleva a cabo la danza rāsa-līlā; dekhilā—Él vio; svapana—un sueño.
Un día, mientras descansaba, Śrī Caitanya Mahāprabhu soñó que veía a Kṛṣṇa en Su danza rāsa.