No edit permissions for Español
Text 85
svarūpa-gosāñi yabe ei pada gāhilā
uṭhi’ premāveśe prabhu nācite lāgilā
svarūpa-gosāñi—Svarūpa Dāmodara Gosvāmī; yabe—cuando; ei—ese; pada—verso; gāhilā—cantó; uṭhi’—levantándose; prema-āveśe—con amor extático por Kṛṣṇa; prabhu—Śrī Caitanya Mahāprabhu; nācite lāgilā—Se puso a danzar.
Tan pronto como Svarūpa Dāmodara Gosvāmī cantó esa canción tan especial, Śrī Caitanya Mahāprabhu Se levantó y Se puso a danzar lleno de amor extático.