No edit permissions for Español
Text 92
rāmānanda-rāya tabe prabhure vasāilā
vījanādi kari’ prabhura śrama ghucāilā
rāmānanda-rāya—Rāmānanda Rāya; tabe—en ese momento; prabhure—a Śrī Caitanya Mahāprabhu; vasāilā—hizo sentarse; vījana-ādi kari’—abanicando, etc.; prabhura—de Śrī Caitanya Mahāprabhu; śrama—la fatiga; ghucāilā—disipó.
En ese momento, Rāmānanda Rāya invitó al Señor a sentarse y alivió Su fatiga abanicándole.