No edit permissions for Español
Text 325
ei-mata mahāprabhu nānā līlā kare
raghunāthera vairāgya dekhi’ santoṣa antare
ei-mata—de ese modo; mahāprabhu—Śrī Caitanya Mahāprabhu; nānā līlā—muchos pasatiempos; kare—hace; raghunāthera—de Raghunātha dāsa; vairāgya—la renunciación; dekhi’—por ver; santoṣa antare—interiormente satisfecho.
De ese modo, Śrī Caitanya Mahāprabhu realizó muchos pasatiempos en Jagannātha Purī. Viendo las rigurosas penitencias de Raghunātha dāsa en la orden de vida de renuncia, el Señor Se sentía enormemente satisfecho.