No edit permissions for Español
Text 150
kāśī-miśre nā sādhila, rājāre nā sādhila
udyoga vinā mahāprabhu eta phala dila
kāśī-miśre—a Kāśī Miśra; nā sādhila—Él no pidió; rājāre—al rey; nā sādhila—Él no pidió; udyoga vinā—sin esfuerzo; mahāprabhu—Śrī Caitanya Mahāprabhu; eta—ese; phala—resultado; dila—dio.
Śrī Caitanya Mahāprabhu dio muchísimo a Gopīnātha Paṭṭanāyaka sin pedir nada directamente ni a Kāśī Miśra ni al rey.