Text 149
rāgātmikā-bhakti — ‘mukhyā’ vraja-vāsi-jane
tāra anugata bhaktira ‘rāgānugā’-nāme
rāgātmikā-bhakti—servicio devocional espontáneo; mukhyā—preeminente; vraja-vāsi-jane—en los habitantes de Vraja, Vṛndāvana; tāra—ese; anugata—seguir; bhaktira—de servicio devocional; rāgānugā-nāme—llamado rāgānugā, o que sigue el servicio devocional espontáneo.
«Los habitantes originales de Vṛndāvana están espontáneamente apegados a Kṛṣṇa y al servicio devocional. Nada puede compararse a ese servicio devocional espontáneo, que se denomina rāgātmikā bhakti. Cuando un devoto sigue los pasos de los devotos de Vṛndāvana, su servicio devocional se denomina rāgānugā bhakti.
SIGNIFICADO: En su Bhakti-sandarbha, Jīva Gosvāmī afirma:
tad evaṁ tat-tad-abhimāna-lakṣaṇa-bhāva-viśeṣeṇa svābhāvika-rāgasya vaiśiṣṭye sati tat-tad-rāga-prayuktā śravaṇa-kīrtana-smaraṇa-pāda-sevana-vandanātma-nivedana-prāyā bhaktis teṣāṁ rāgātmikā bhaktir ity ucyate. . . . tatas tadīyaṁ rāgaṁ rucyānugacchantī sā rāgānugā.
Cuando sigue los pasos de un devoto de Vṛndāvana, el devoto puro cultiva rāgānugā bhakti.