No edit permissions for Español

Text 16

śrī-śuka uvāca
evaṁ śaptaś citraketur
vimānād avaruhya saḥ
prasādayām āsa satīṁ
mūrdhnā namreṇa bhārata

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; evam—así; śaptaḥ—maldecido; citraketuḥ—el rey Citraketu; vimānāt—de su avión; avaruhya—bajando; saḥ—él; prāsayām āsa—satisfizo por entero; satīm—a Pārvatī; mūrdhnā—con su cabeza; manreṇa—inclinado; bhārata—¡oh, rey Parīkṣit!

Śrī Śukadeva Gosvāmī continuó: Mi querido rey Parīkṣit, al recibir la maldición, Citraketu descendió de su avión, se inclinó ante Pārvatī con gran humildad y la satisfizo por entero.

« Previous Next »