No edit permissions for Português

VERSO 35

ācārya kahe, mithyā nahe śrīpāda-vacana
yamunāte snāna tumi karilā ekhana

ācārya kahe — Advaita Ācārya respondeu; mithyā nahe — isso não é falso; śrīpāda-vacana — as palavras de Śrī Nityānanda Prabhu; yamunāte — no rio Yamunā; snāna — banho; tumi — Tu; karilā — fizeste; ekhana — agora a pouco.

Tendo Śrī Caitanya Mahāprabhu acusado Nityānanda de O enganar, Śrīla Advaita Ācārya disse: “Nada do que Nityānanda Prabhu Te disse é falso. Acabaste de realmente tomar Teu banho no rio Yamunā.”

« Previous Next »