No edit permissions for Português

VERSO 2

pitre magadha-rājāya
jarāsandhāya duḥkhite
vedayāṁ cakratuḥ sarvam
ātma-vaidhavya-kāraṇam

pitre — a seu pai; magadha-rājāya — o rei de Magadha; jarāsandhāya — chamado Jarāsandha; dukhite — infelizes; vedayām cakratu — relataram; sarvam — toda; ātma — delas; vaidhavya — da viuvez; kāraam — a causa.

As pesarosas rainhas contaram a seu pai, o rei Jarāsandha de Magadha, tudo sobre como elas se tornaram viúvas.

« Previous Next »