No edit permissions for Português

VERSO 15

praghoṣo gātravān siṁho
balaḥ prabala ūrdhagaḥ
mādryāḥ putrā mahāśaktiḥ
saha ojo ’parājitaḥ

praghoa gātravān siha — Praghoṣa, Gātravān e Siṁha; bala prabala ūrdhaga — Bala, Prabala e Ūrdhaga; mādryā — de Mādrā; putrā — filhos; mahāśakti saha oja aparājita — Mahāśakti, Saha, Oja e Aparājita.

Os filhos de Mādrā foram Praghoṣa, Gātravān, Siṁha, Bala, Prabala, Ūrdhaga, Mahāśakti, Saha, Oja e Aparājita.

SIGNIFICADO—Mādrā também é conhecida como Lakṣmaṇā.

« Previous Next »