No edit permissions for Português

VERSO 17

saṅgrāmajid bṛhatsenaḥ
śūraḥ praharaṇo ’rijit
jayaḥ subhadro bhadrāyā
vāma āyuś ca satyakaḥ

sagrāmajit bhatsena — Saṅgrāmajit e Bṛhatsena; śūra praharaa arijit — Śūra, Praharaṇa e Arijit; jaya subhadra — Jaya e Su­bhadra; bhadrāyā — de Bhadrā (Śaibyā); vāma āyuś ca satyaka — Vāma, Āyur e Satyaka.

Saṅgrāmajit, Bṛhatsena, Śūra, Praharaṇa, Arijit, Jaya e Subhadra, bem como Vāma, Āyur e Satyaka, foram os filhos de Bhadrā.

« Previous Next »