No edit permissions for Čeština

Text 18

śrī-mādhava ghoṣa — mukhya kīrtanīyā-gaṇe
nityānanda-prabhu nṛtya kare yāṅra gāne

śrī-mādhava ghoṣa – Śrī Mādhava Ghoṣa; mukhya – hlavní; kīrtanīyā-gaṇe – mezi tĕmi, kdo provádĕli saṅkīrtan; nityānanda-prabhu – Nityānanda Prabhu; nṛtya – tanec; kare – činí; yāṅra – jehož; gāne – při písni.

Śrī Mādhava Ghoṣa byl přední zpĕvák v kīrtanech. Když zpíval, Nityānanda Prabhu tančil.

« Previous Next »