No edit permissions for Čeština
Text 85
kṛṣṇa-mayī — kṛṣṇa yāra bhitare bāhire
yāṅhā yāṅhā netra paḍe tāṅhā kṛṣṇa sphure
kṛṣṇa-mayī – slova kṛṣṇa-mayī; kṛṣṇa – Pán Kṛṣṇa; yāra – jehož; bhitare – uvnitř; bāhire – vnĕ; yāṅhā yāṅhā – kdekoliv; netra – oči; paḍe – padnou; tāṅhā – tam; kṛṣṇa – Pán Kṛṣṇa; sphure – projeví se.
Slova „kṛṣṇa-mayī“ znamenají „ta, pro niž je Pán Kṛṣṇa vším uvnitř i vnĕ“. Rādhā vidí Kṛṣṇu všude, kam se podívá.