No edit permissions for Čeština
Text 94
rādhikā karena kṛṣṇera vāñchita pūraṇa
‘sarva-kānti’-śabdera ei artha vivaraṇa
rādhikā – Śrīmatī Rādhārāṇī; karena – činí; kṛṣṇera – Pána Kṛṣṇy; vāñchita – vytoužený objekt; pūraṇa – naplnĕní; sarva-kānti-śabdera – slov sarva- -kānti; ei – tento; artha – význam; vivaraṇa – popis.
Významem slov „sarva-kānti“ tedy je, že Śrīmatī Rādhikā plní veškeré touhy Pána Kṛṣṇy.