No edit permissions for Čeština

Text 229

yāṅra prāṇa-dhana — nityānanda-śrī-caitanya
rādhā-kṛṣṇa-bhakti vine nāhi jāne anya

yāṅra – jejichž; prāṇa-dhana – duše; nityānanda-śrī-caitanya – Pán Nityānanda a Śrī Caitanya Mahāprabhu; rādhā-kṛṣṇa – Śrī Kṛṣṇovi a Rādhārāṇī; bhakti – oddané služby; vine – kromĕ; nāhi jāne anya – neznají nic jiného.

Pán Caitanya a Pán Nityānanda jsou vším pro ty vaiṣṇavy, kteří neznají nic jiného než službu Śrī Śrī Rādĕ a Kṛṣṇovi.

« Previous Next »