No edit permissions for Čeština
Text 4
mahā-viṣṇur jagat-kartā
māyayā yaḥ sṛjaty adaḥ
tasyāvatāra evāyam
advaitācārya īśvaraḥ
mahā-viṣṇuḥ – Mahā-Viṣṇu, sídlo bezprostřední příčiny; jagat-kartā – stvořitel vesmírů; māyayā – matoucí energií; yaḥ – kdo; sṛjati – tvoří; adaḥ – tento vesmír; tasya – Jeho; avatāraḥ – inkarnace; eva – jistĕ; ayam – tento; advaita-ācāryaḥ – Śrī Advaita Ācārya; īśvaraḥ – Nejvyšší Pán, sídlo hmotné příčiny.
Pán Advaita Ācārya je inkarnací Mahā-Viṣṇua, jehož hlavní úlohou je prostřednictvím činností māyi stvořit tento vesmírný svĕt.